मधुराष्टकम् लिरिक्स
image
downloadDownload
shareShare
ShareWhatsApp

मधुराष्टकम् लिरिक्स

"मधुराष्टकम्" स्तोत्र के संपूर्ण हिंदी और संस्कृत लिरिक्स पढ़ें और श्रीकृष्ण की मधुर भक्ति में रम जाएं।

मधुराष्टकम् के बारे में

मधुराष्टकम् एक प्रसिद्ध संस्कृत स्तोत्र है, जिसमें भगवान श्रीकृष्ण की मधुरता का अनुपम वर्णन किया गया है। इसमें उनके रूप, वाणी, लीलाएँ, आचरण, और प्रत्येक अंग की मधुरता को दर्शाया गया है। यह स्तोत्र भक्तों में प्रेम और भक्ति की भावना जागृत करता है।

मधुराष्टकम्

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं ।

हृदयं मधुरं गमनं मधुरं, मधुराधिपते रखिलं मधुरं ॥१॥

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरं ।

चलितं मधुरं भ्रमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥२॥

वेणुर मधुरो रेणुर मधुरः, पाणिर मधुरः पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं, मधुराधिपते रखिलं मधुरं ॥३॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरं ।

रूपं मधुरं तिलकं मधुरं, मधुराधिपते रखिलं मधुरं ॥४॥

करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरं ।

वमितं मधुरं शमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥५॥

गुंजा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं, मधुराधिपते रखिलं मधुरं ॥६॥

गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरं।

दृष्टं मधुरं सृष्टं मधुरं, मधुराधिपते रखिलं मधुरं ॥७॥

*गोपा मधुरा गावो मधुरा, यष्टिर मधुरा सृष्टिर मधुरा ।

दलितं मधुरं फलितं मधुरं, मधुराधिपते रखिलं मधुरं ॥८॥

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं ।

हृदयं मधुरं गमनं मधुरं, मधुराधिपते रखिलं मधुरं ॥

divider
Published by Sri Mandir·March 21, 2025

Did you like this article?

srimandir-logo

श्री मंदिर ने श्रध्दालुओ, पंडितों, और मंदिरों को जोड़कर भारत में धार्मिक सेवाओं को लोगों तक पहुँचाया है। 50 से अधिक प्रसिद्ध मंदिरों के साथ साझेदारी करके, हम विशेषज्ञ पंडितों द्वारा की गई विशेष पूजा और चढ़ावा सेवाएँ प्रदान करते हैं और पूर्ण की गई पूजा विधि का वीडियो शेयर करते हैं।

हमारा पता

फर्स्टप्रिंसिपल ऐप्सफॉरभारत प्रा. लि. 435, 1st फ्लोर 17वीं क्रॉस, 19वीं मेन रोड, एक्सिस बैंक के ऊपर, सेक्टर 4, एचएसआर लेआउट, बेंगलुरु, कर्नाटका 560102
YoutubeInstagramLinkedinWhatsappTwitterFacebook